Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যো মনুজসুতস্য ৱিৰুদ্ধাং কথাং কথযতি, তস্যাপৰাধস্য ক্ষমা ভৱিতুং শক্নোতি, কিন্তু যঃ কশ্চিৎ পৱিত্ৰস্যাত্মনো ৱিৰুদ্ধাং কথাং কথযতি নেহলোকে ন প্ৰেত্য তস্যাপৰাধস্য ক্ষমা ভৱিতুং শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যো মনুজসুতস্য ৱিরুদ্ধাং কথাং কথযতি, তস্যাপরাধস্য ক্ষমা ভৱিতুং শক্নোতি, কিন্তু যঃ কশ্চিৎ পৱিত্রস্যাত্মনো ৱিরুদ্ধাং কথাং কথযতি নেহলোকে ন প্রেত্য তস্যাপরাধস্য ক্ষমা ভৱিতুং শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယော မနုဇသုတသျ ဝိရုဒ္ဓါံ ကထာံ ကထယတိ, တသျာပရာဓသျ က္ၐမာ ဘဝိတုံ ၑက္နောတိ, ကိန္တု ယး ကၑ္စိတ် ပဝိတြသျာတ္မနော ဝိရုဒ္ဓါံ ကထာံ ကထယတိ နေဟလောကေ န ပြေတျ တသျာပရာဓသျ က္ၐမာ ဘဝိတုံ ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|

Ver Capítulo Copiar




मत्ती 12:32
35 Referencias Cruzadas  

manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


ataeva yu.smaanaha.m vadaami, manujaanaa.m sarvvaprakaarapaapaanaa.m nindaayaa"sca mar.sa.na.m bhavitu.m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar.sa.na.m bhavitu.m na "saknoti|


anyacca manujasuto vi"sraamavaarasyaapi patiraaste|


apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


yathaa vanyayavasaani sa.mg.rhya daahyante, tathaa jagata.h "se.se bhavi.syati;


kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


g.rhabhraat.rbhaginiipit.rmaat.rpatniisantaanabhuumiinaamiha "satagu.naan pretyaanantaayu"sca na praapnoti taad.r"sa.h kopi naasti|


atoheto ryu.smabhyamaha.m satya.m kathayaami manu.syaa.naa.m santaanaa yaani yaani paapaanii"svaranindaa nca kurvvanti te.saa.m tatsarvve.saamaparaadhaanaa.m k.samaa bhavitu.m "saknoti,


kintu ya.h ka"scit pavitramaatmaana.m nindati tasyaaparaadhasya k.samaa kadaapi na bhavi.syati sonantada.n.dasyaarho bhavi.syati|


anyacca ya.h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa.m kathayati tasya tatpaapasya mocana.m bhavi.syati kintu yadi ka"scit pavitram aatmaana.m nindati tarhi tasya tatpaapasya mocana.m na bhavi.syati|


tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


iha kaale tato.adhika.m parakaale .anantaayu"sca na praapsyati loka iid.r"sa.h kopi naasti|


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


tata.h para.m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya.m vadatha, khaadaka.h suraapa"scaa.n.daalapaapinaa.m bandhureko jano d.r"syataam|


tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


tataste vyaaharan tvamapi ki.m gaaliiliiyaloka.h? vivicya pa"sya galiili kopi bhavi.syadvaadii notpadyate|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


adhipatitvapada.m "saasanapada.m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te.saa.m sarvve.saam uurddhve svarge nijadak.si.napaar"sve tam upave"sitavaan,


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


yata.h "saariiriko yatna.h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo.h pratij naayuktaa satii sarvvatra phaladaa bhavati|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos