Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tadaanii.m yii"suste.saam iti maanasa.m vij naaya taan avadat ki ncana raajya.m yadi svavipak.saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara.m vaa g.rha.m svavipak.saad vibhidyate, tat sthaatu.m na "saknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন ৰাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তৰ্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগৰং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন রাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তর্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগরং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါနီံ ယီၑုသ္တေၐာမ် ဣတိ မာနသံ ဝိဇ္ဉာယ တာန် အဝဒတ် ကိဉ္စန ရာဇျံ ယဒိ သွဝိပက္ၐာဒ် ဘိဒျတေ, တရှိ တတ် ဥစ္ဆိဒျတေ; ယစ္စ ကိဉ္စန နဂရံ ဝါ ဂၖဟံ သွဝိပက္ၐာဒ် ဝိဘိဒျတေ, တတ် သ္ထာတုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|

Ver Capítulo Copiar




मत्ती 12:25
18 Referencias Cruzadas  

tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


ittha.m te vitarkayanti yii"sustatk.sa.na.m manasaa tad budvvaa taanavadad yuuyamanta.hkara.nai.h kuta etaani vitarkayatha?


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


manujasyaanta.hsthamaatmaana.m vinaa kena manujena tasya manujasya tattva.m budhyate? tadvadii"svarasyaatmaana.m vinaa kenaapii"svarasya tattva.m na budhyate|


kintu yuuya.m yadi paraspara.m da.mda"syadhve .a"saa"syadhve ca tarhi yu.smaakam eko.anyena yanna grasyate tatra yu.smaabhi.h saavadhaanai rbhavitavya.m|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos