मत्ती 11:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 yii"su.h pratyavocat, andhaa netraa.ni labhante, kha ncaa gacchanti, ku.s.thina.h svasthaa bhavanti, badhiraa.h "s.r.nvanti, m.rtaa jiivanta utti.s.thanti, daridraa.naa.m samiipe susa.mvaada.h pracaaryyata, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 যীশুঃ প্ৰত্যৱোচৎ, অন্ধা নেত্ৰাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিৰাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দৰিদ্ৰাণাং সমীপে সুসংৱাদঃ প্ৰচাৰ্য্যত, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ယီၑုး ပြတျဝေါစတ်, အန္ဓာ နေတြာဏိ လဘန္တေ, ခဉ္စာ ဂစ္ဆန္တိ, ကုၐ္ဌိနး သွသ္ထာ ဘဝန္တိ, ဗဓိရား ၑၖဏွန္တိ, မၖတာ ဇီဝန္တ ဥတ္တိၐ္ဌန္တိ, ဒရိဒြာဏာံ သမီပေ သုသံဝါဒး ပြစာရျျတ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata, Ver Capítulo |