Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অহং ক্ষমণশীলো নম্ৰমনাশ্চ, তস্মাৎ মম যুগং স্ৱেষামুপৰি ধাৰযত মত্তঃ শিক্ষধ্ৱঞ্চ, তেন যূযং স্ৱে স্ৱে মনসি ৱিশ্ৰামং লপ্স্যধ্বে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অহং ক্ষমণশীলো নম্রমনাশ্চ, তস্মাৎ মম যুগং স্ৱেষামুপরি ধারযত মত্তঃ শিক্ষধ্ৱঞ্চ, তেন যূযং স্ৱে স্ৱে মনসি ৱিশ্রামং লপ্স্যধ্বে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အဟံ က္ၐမဏၑီလော နမြမနာၑ္စ, တသ္မာတ် မမ ယုဂံ သွေၐာမုပရိ ဓာရယတ မတ္တး ၑိက္ၐဓွဉ္စ, တေန ယူယံ သွေ သွေ မနသိ ဝိၑြာမံ လပ္သျဓ္ဗေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|

Ver Capítulo Copiar




मत्ती 11:29
38 Referencias Cruzadas  

etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


bhavi.syadvaadinokta.m vacanamida.m tadaa saphalamabhuut|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


ya.h ka"scit mamaitaa.h kathaa.h "srutvaa paalayati, sa paa.saa.nopari g.rhanirmmaatraa j naaninaa saha mayopamiiyate|


tata.h ki.m v.rttam etaddar"sanaartha.m lokaa nirgatya yii"so.h samiipa.m yayu.h, ta.m maanu.sa.m tyaktabhuuta.m parihitavastra.m svasthamaanu.savad yii"so"scara.nasannidhau suupavi"santa.m vilokya bibhyu.h|


aha.m yu.smaan prati yathaa vyavaahara.m yu.smaan tathaa vyavaharttum eka.m panthaana.m dar"sitavaan|


imaa.m kathaa.m viditvaa yadi tadanusaarata.h karmmaa.ni kurutha tarhi yuuya.m dhanyaa bhavi.syatha|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


tai"sca vaya.m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa.m sarvvaa.m cittasamunnati nca nipaatayaama.h sarvvasa"nkalpa nca bandina.m k.rtvaa khrii.s.tasyaaj naagraahi.na.m kurmma.h,


khrii.s.tasya yii"so ryaad.r"sa.h svabhaavo yu.smaakam api taad.r"so bhavatu|


yato vaya.m prabhuyii"sunaa kiid.r"siiraaj naa yu.smaasu samarpitavantastad yuuya.m jaaniitha|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos