Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 apara.m yu.smaanaha.m tathya.m braviimi, majjayitu ryohana.h "sre.s.tha.h kopi naariito naajaayata; tathaapi svargaraajyamadhye sarvvebhyo ya.h k.sudra.h sa yohana.h "sre.s.tha.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যুষ্মানহং তথ্যং ব্ৰৱীমি, মজ্জযিতু ৰ্যোহনঃ শ্ৰেষ্ঠঃ কোপি নাৰীতো নাজাযত; তথাপি স্ৱৰ্গৰাজ্যমধ্যে সৰ্ৱ্ৱেভ্যো যঃ ক্ষুদ্ৰঃ স যোহনঃ শ্ৰেষ্ঠঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যুষ্মানহং তথ্যং ব্রৱীমি, মজ্জযিতু র্যোহনঃ শ্রেষ্ঠঃ কোপি নারীতো নাজাযত; তথাপি স্ৱর্গরাজ্যমধ্যে সর্ৱ্ৱেভ্যো যঃ ক্ষুদ্রঃ স যোহনঃ শ্রেষ্ঠঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယုၐ္မာနဟံ တထျံ ဗြဝီမိ, မဇ္ဇယိတု ရျောဟနး ၑြေၐ္ဌး ကောပိ နာရီတော နာဇာယတ; တထာပိ သွရ္ဂရာဇျမဓျေ သရွွေဘျော ယး က္ၐုဒြး သ ယောဟနး ၑြေၐ္ဌး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaH zrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyE sarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|

Ver Capítulo Copiar




मत्ती 11:11
31 Referencias Cruzadas  

yata.h, pa"sya svakiiyaduutoya.m tvadagre pre.syate mayaa| sa gatvaa tava panthaana.m smayak pari.skari.syati|| etadvacana.m yamadhi likhitamaaste so.aya.m yohan|


apara nca aa yohano.adya yaavat svargaraajya.m balaadaakraanta.m bhavati aakramina"sca janaa balena tadadhikurvvanti|


tadaano.m yohnnaamaa majjayitaa yihuudiiyade"sasya praantaram upasthaaya pracaarayan kathayaamaasa,


aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


tasmaat yo jana etaasaam aaj naanaam atik.sudraam ekaaj naamapii la.mghate manujaa.m nca tathaiva "sik.sayati, sa svargiiyaraajye sarvvebhya.h k.sudratvena vikhyaasyate, kintu yo janastaa.m paalayati, tathaiva "sik.sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate|


yato heto.h sa parame"svarasya gocare mahaan bhavi.syati tathaa draak.saarasa.m suraa.m vaa kimapi na paasyati, apara.m janmaarabhya pavitre.naatmanaa paripuur.na.h


ato yu.smaanaha.m vadaami striyaa garbbhajaataanaa.m bhavi.syadvaadinaa.m madhye yohano majjakaat "sre.s.tha.h kopi naasti, tatraapi ii"svarasya raajye ya.h sarvvasmaat k.sudra.h sa yohanopi "sre.s.tha.h|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


tato yohanapi pracaaryya saak.syamida.m dattavaan yo mama pa"scaad aagami.syati sa matto gurutara.h; yato matpuurvva.m sa vidyamaana aasiit; yadartham aha.m saak.syamidam adaa.m sa e.sa.h|


sa matpa"scaad aagatopi matpuurvva.m varttamaana aasiit tasya paadukaabandhana.m mocayitumapi naaha.m yogyosmi|


tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya.m karmma naakarot kintvasmin manu.sye yaa ya.h kathaa akathayat taa.h sarvvaa.h satyaa.h;


tena krama"so varddhitavya.m kintu mayaa hsitavya.m|


yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala.m tasya diiptyaananditu.m samamanyadhva.m|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|


aihikavi.sayasya vicaare yu.smaabhi.h karttavye ye lokaa.h samitau k.sudratamaasta eva niyujyantaa.m|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare.naasmaaka.m k.rte "sre.s.thatara.m kimapi nirdidi"se|


yu.smaasu yo .anugraho varttate tadvi.saye ya ii"svariiyavaakya.m kathitavantaste bhavi.syadvaadinastasya paritraa.nasyaanve.sa.nam anusandhaana nca k.rtavanta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos