Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 ya"sca ka"scit ete.saa.m k.sudranaraa.naam ya.m ka ncanaika.m "si.sya iti viditvaa ka.msaika.m "siitalasalila.m tasmai datte, yu.smaanaha.m tathya.m vadaami, sa kenaapi prakaare.na phalena na va nci.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্ৰনৰাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্ৰকাৰেণ ফলেন ন ৱঞ্চিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যশ্চ কশ্চিৎ এতেষাং ক্ষুদ্রনরাণাম্ যং কঞ্চনৈকং শিষ্য ইতি ৱিদিৎৱা কংসৈকং শীতলসলিলং তস্মৈ দত্তে, যুষ্মানহং তথ্যং ৱদামি, স কেনাপি প্রকারেণ ফলেন ন ৱঞ্চিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယၑ္စ ကၑ္စိတ် ဧတေၐာံ က္ၐုဒြနရာဏာမ် ယံ ကဉ္စနဲကံ ၑိၐျ ဣတိ ဝိဒိတွာ ကံသဲကံ ၑီတလသလိလံ တသ္မဲ ဒတ္တေ, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, သ ကေနာပိ ပြကာရေဏ ဖလေန န ဝဉ္စိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

Ver Capítulo Copiar




मत्ती 10:42
21 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


ete.saa.m k.sudrapraa.ninaam ekasyaapi vighnajananaat ka.n.thabaddhape.sa.niikasya tasya saagaraagaadhajale majjana.m bhadra.m|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos