मत्ती 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 apara.m yuuya.m yat pura.m ya nca graama.m pravi"satha, tatra yo jano yogyapaatra.m tamavagatya yaanakaala.m yaavat tatra ti.s.thata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অপৰং যূযং যৎ পুৰং যঞ্চ গ্ৰামং প্ৰৱিশথ, তত্ৰ যো জনো যোগ্যপাত্ৰং তমৱগত্য যানকালং যাৱৎ তত্ৰ তিষ্ঠত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অপরং যূযং যৎ পুরং যঞ্চ গ্রামং প্রৱিশথ, তত্র যো জনো যোগ্যপাত্রং তমৱগত্য যানকালং যাৱৎ তত্র তিষ্ঠত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အပရံ ယူယံ ယတ် ပုရံ ယဉ္စ ဂြာမံ ပြဝိၑထ, တတြ ယော ဇနော ယောဂျပါတြံ တမဝဂတျ ယာနကာလံ ယာဝတ် တတြ တိၐ္ဌတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata| Ver Capítulo |