Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 1:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইত্থং সতি, পশ্য গৰ্ভৱতী কন্যা তনযং প্ৰসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱৰইত্যৰ্থঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইত্থং সতি, পশ্য গর্ভৱতী কন্যা তনযং প্রসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱরইত্যর্থঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတ္ထံ သတိ, ပၑျ ဂရ္ဘဝတီ ကနျာ တနယံ ပြသဝိၐျတေ၊ ဣမ္မာနူယေလ် တဒီယဉ္စ နာမဓေယံ ဘဝိၐျတိ။ ဣမ္မာနူယေလ် အသ္မာကံ သင်္ဂီၑွရဣတျရ္ထး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|

Ver Capítulo Copiar




मत्ती 1:22
22 Referencias Cruzadas  

tasmaat mama priiyo manoniito manasastu.s.tikaaraka.h| madiiya.h sevako yastu vidyate ta.m samiik.sataa.m| tasyopari svakiiyaatmaa mayaa sa.msthaapayi.syate| tenaanyade"sajaate.su vyavasthaa sa.mprakaa"syate|


kintu tasya manasi muulaapravi.s.tatvaat sa ki ncitkaalamaatra.m sthirasti.s.thati; pa"scaata tatkathaakaara.naat kopi klestaa.danaa vaa cet jaayate, tarhi sa tatk.sa.naad vighnameti|


etena d.r.s.taantiiyena vaakyena vyaadaaya vadana.m nija.m| aha.m prakaa"sayi.syaami guptavaakya.m puraabhava.m| yadetadvacana.m bhavi.syadvaadinaa proktamaasiit, tat siddhamabhavat|


gatvaa ca herodo n.rpate rmara.naparyyanta.m tatra de"se nyuvaasa, tena misarde"saadaha.m putra.m svakiiya.m samupaahuuyam| yadetadvacanam ii"svare.na bhavi.syadvaadinaa kathita.m tat saphalamabhuut|


tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


aha.m vyavasthaa.m bhavi.syadvaakya nca loptum aagatavaan, ittha.m maanubhavata, te dve loptu.m naagatavaan, kintu saphale karttum aagatosmi|


tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|


yatastadaa samucitada.n.danaaya dharmmapustake yaani sarvvaa.ni likhitaani taani saphalaani bhavi.syanti|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


ittha.m bhuute mahya.m yaallokaan adadaaste.saam ekamapi naahaarayam imaa.m yaa.m kathaa.m sa svayamakathayat saa kathaa saphalaa jaataa|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


sa romaanagarasthaan ii"svarapriyaan aahuutaa.m"sca pavitralokaan prati patra.m likhati|


yata ii"svarasya vaakyaani yaavat siddhi.m na gami.syanti taavad ii"svarasya manogata.m saadhayitum ekaa.m mantra.naa.m k.rtvaa tasmai pa"save sve.saa.m raajya.m daatu nca te.saa.m manaa.msii"svare.na pravarttitaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos