Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 etarhi payodastaan chaadayaamaasa, mamayaa.m priya.h putra.h kathaasu tasya manaa.msi nive"sayateti nabhovaa.nii tanmedyaanniryayau|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতৰ্হি পযোদস্তান্ ছাদযামাস, মমযাং প্ৰিযঃ পুত্ৰঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নিৰ্যযৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতর্হি পযোদস্তান্ ছাদযামাস, মমযাং প্রিযঃ পুত্রঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নির্যযৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတရှိ ပယောဒသ္တာန် ဆာဒယာမာသ, မမယာံ ပြိယး ပုတြး ကထာသု တသျ မနာံသိ နိဝေၑယတေတိ နဘောဝါဏီ တန္မေဒျာန္နိရျယော်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|

Ver Capítulo Copiar




मार्क 9:7
41 Referencias Cruzadas  

sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tva.m mama priya.h putrastvayyeva mamamahaasanto.sa iyamaakaa"siiyaa vaa.nii babhuuva|


kintu sa yaduktavaan tat svaya.m na bubudhe tata.h sarvve bibhayaa ncakru.h|


atha ha.thaatte caturdi"so d.r.s.tvaa yii"su.m vinaa svai.h sahita.m kamapi na dad.r"su.h|


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


he pita: svanaamno mahimaana.m prakaa"saya; tanaiva svanaamno mahimaanam aha.m praakaa"saya.m punarapi prakaa"sayi.syaami, e.saa gaga.niiyaa vaa.nii tasmin samaye.ajaayata|


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tato yihuudiiyaasta.m hantu.m punarayatanta yato vi"sraamavaara.m naamanyata tadeva kevala.m na adhikantu ii"svara.m svapitara.m procya svamapii"svaratulya.m k.rtavaan|


ya.h pitaa maa.m preritavaan mopi madarthe pramaa.na.m dadaati| tasya vaakya.m yu.smaabhi.h kadaapi na "sruta.m tasya ruupa nca na d.r.s.ta.m


anantajiivanadaayinyo yaa.h kathaastaastavaiva| bhavaan amare"svarasyaabhi.sikttaputra iti vi"svasya ni"scita.m jaaniima.h|


tadanantara.m yihuudiiyai.h sa bahirakriyata yii"suriti vaarttaa.m "srutvaa ta.m saak.saat praapya p.r.s.tavaan ii"svarasya putre tva.m vi"svasi.si?


iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos