Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 kintu yadi ka"scin mayi vi"svaasinaame.saa.m k.sudrapraa.ninaam ekasyaapi vighna.m janayati, tarhi tasyaitatkarmma kara.naat ka.n.thabaddhape.sa.niikasya tasya saagaraagaadhajala majjana.m bhadra.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 কিন্তু যদি কশ্চিন্ মযি ৱিশ্ৱাসিনামেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিঘ্নং জনযতি, তৰ্হি তস্যৈতৎকৰ্ম্ম কৰণাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজল মজ্জনং ভদ্ৰং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 কিন্তু যদি কশ্চিন্ মযি ৱিশ্ৱাসিনামেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নং জনযতি, তর্হি তস্যৈতৎকর্ম্ম করণাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজল মজ্জনং ভদ্রং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ကိန္တု ယဒိ ကၑ္စိန် မယိ ဝိၑွာသိနာမေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဃ္နံ ဇနယတိ, တရှိ တသျဲတတ္ကရ္မ္မ ကရဏာတ် ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလ မဇ္ဇနံ ဘဒြံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|

Ver Capítulo Copiar




मार्क 9:42
19 Referencias Cruzadas  

tathaapi yathaasmaabhiste.saamantaraayo na janyate, tatk.rte jaladhestiira.m gatvaa va.di"sa.m k.sipa, tenaadau yo miina utthaasyati, ta.m gh.rtvaa tanmukhe mocite tolakaika.m ruupya.m praapsyasi, tad g.rhiitvaa tava mama ca k.rte tebhyo dehi|


tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


kintu yo jano mayi k.rtavi"svaasaanaamete.saa.m k.sudrapraa.ninaam ekasyaapi vidhni.m janayati, ka.n.thabaddhape.sa.niikasya tasya saagaraagaadhajale majjana.m "sreya.h|


pa"scaat he "saula he "saula kuto maa.m taa.dayasi? sva.m prati proktam eta.m "sabda.m "srutvaa


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


yaad.r"sa.m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana.m taistu lapsyate| yai"sca naiva "sruta.m ki ncit boddhu.m "sak.syanti te janaa.h||


he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|


asmaaka.m paricaryyaa yanni.skala"nkaa bhavet tadartha.m vaya.m kutraapi vighna.m na janayaama.h,


j naanasya vi"si.s.taanaa.m pariik.sikaayaa"sca sarvvavidhabuddhe rbaahulya.m phalatu,


ato mameccheya.m yuvatyo vidhavaa vivaaha.m kurvvataam apatyavatyo bhavantu g.rhakarmma kurvvataa ncettha.m vipak.saaya kimapi nindaadvaara.m na dadatu|


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos