मार्क 9:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script35 tata.h sa upavi"sya dvaada"sa"si.syaan aahuuya babhaa.se ya.h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau.na.h sarvve.saa.m sevaka"sca bhavatu| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari35 ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script35 ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সৰ্ৱ্ৱেভ্যো গৌণঃ সৰ্ৱ্ৱেষাং সেৱকশ্চ ভৱতু| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script35 ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সর্ৱ্ৱেভ্যো গৌণঃ সর্ৱ্ৱেষাং সেৱকশ্চ ভৱতু| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script35 တတး သ ဥပဝိၑျ ဒွါဒၑၑိၐျာန် အာဟူယ ဗဘာၐေ ယး ကၑ္စိတ် မုချော ဘဝိတုမိစ္ဆတိ သ သရွွေဘျော ဂေါ်ဏး သရွွေၐာံ သေဝကၑ္စ ဘဝတု၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script35 tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu| Ver Capítulo |