Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰঞ্চ স শিষ্যানুপদিশন্ বভাষে, নৰপুত্ৰো নৰহস্তেষু সমৰ্পযিষ্যতে তে চ তং হনিষ্যন্তি তৈস্তস্মিন্ হতে তৃতীযদিনে স উত্থাস্যতীতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরঞ্চ স শিষ্যানুপদিশন্ বভাষে, নরপুত্রো নরহস্তেষু সমর্পযিষ্যতে তে চ তং হনিষ্যন্তি তৈস্তস্মিন্ হতে তৃতীযদিনে স উত্থাস্যতীতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရဉ္စ သ ၑိၐျာနုပဒိၑန် ဗဘာၐေ, နရပုတြော နရဟသ္တေၐု သမရ္ပယိၐျတေ တေ စ တံ ဟနိၐျန္တိ တဲသ္တသ္မိန် ဟတေ တၖတီယဒိနေ သ ဥတ္ထာသျတီတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|

Ver Capítulo Copiar




मार्क 9:31
19 Referencias Cruzadas  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


tadaa sa pratyuvaaca , eliya.h prathamametya sarvvakaaryyaa.ni saadhayi.syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu.hkha.m praapyaavaj naasyate|


etatsarvvadu.hkha.m bhuktvaa svabhuutipraapti.h ki.m khrii.s.tasya na nyaayyaa?


katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


tato yii"sustaanavocad yu.smaabhire tasmin mandire naa"site dinatrayamadhye.aha.m tad utthaapayi.syaami|


apara nca muusaa yathaa praantare sarpa.m protthaapitavaan manu.syaputro.api tathaivotthaapitavya.h;


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos