मार्क 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 tatastasya paridheyam iid.r"sam ujjvalahimapaa.na.dara.m jaata.m yad jagati kopi rajako na taad.rk paa.na.dara.m karttaa.m "saknoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 ততস্তস্য পৰিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডৰং জাতং যদ্ জগতি কোপি ৰজকো ন তাদৃক্ পাণডৰং কৰ্ত্তাং শক্নোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 ততস্তস্য পরিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডরং জাতং যদ্ জগতি কোপি রজকো ন তাদৃক্ পাণডরং কর্ত্তাং শক্নোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 တတသ္တသျ ပရိဓေယမ် ဤဒၖၑမ် ဥဇ္ဇွလဟိမပါဏဍရံ ဇာတံ ယဒ် ဇဂတိ ကောပိ ရဇကော န တာဒၖက် ပါဏဍရံ ကရ္တ္တာံ ၑက္နောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti| Ver Capítulo |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,