मार्क 9:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 anantara.m sa "si.syasamiipametya te.saa.m catu.hpaar"sve tai.h saha bahujanaan vivadamaanaan adhyaapakaa.m"sca d.r.s.tavaan; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 অনন্তৰং স শিষ্যসমীপমেত্য তেষাং চতুঃপাৰ্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 অনন্তরং স শিষ্যসমীপমেত্য তেষাং চতুঃপার্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 အနန္တရံ သ ၑိၐျသမီပမေတျ တေၐာံ စတုးပါရ္ၑွေ တဲး သဟ ဗဟုဇနာန် ဝိဝဒမာနာန် အဓျာပကာံၑ္စ ဒၖၐ္ဋဝါန်; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn; Ver Capítulo |