Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 te tasya kiyata.h "si.syaan a"sucikarairarthaada aprak.saalitahastai rbhu njato d.r.s.tvaa taanaduu.sayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তে তস্য কিযতঃ শিষ্যান্ অশুচিকৰৈৰৰ্থাদ অপ্ৰক্ষালিতহস্তৈ ৰ্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তে তস্য কিযতঃ শিষ্যান্ অশুচিকরৈরর্থাদ অপ্রক্ষালিতহস্তৈ র্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေ တသျ ကိယတး ၑိၐျာန် အၑုစိကရဲရရ္ထာဒ အပြက္ၐာလိတဟသ္တဲ ရ္ဘုဉ္ဇတော ဒၖၐ္ဋွာ တာနဒူၐယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|

Ver Capítulo Copiar




मार्क 7:2
12 Referencias Cruzadas  

tava "si.syaa.h kimartham aprak.saalitakarai rbhak.sitvaa paramparaagata.m praaciinaanaa.m vyavahaara.m la"nvante?


te phiruu"sino.adhyaapakaa"sca yii"su.m papracchu.h, tava "si.syaa.h praacaa.m paramparaagatavaakyaanusaare.na naacaranto.aprak.saalitakarai.h kuto bhuja.mte?


kintu bhojanaat puurvva.m naamaa"nk.siit etad d.r.s.tvaa sa phiru"syaa"scaryya.m mene|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


tatoha.m pratyavada.m, he prabho nettha.m bhavatu, yata.h ki ncana ni.siddham a"suci dravya.m vaa mama mukhamadhya.m kadaapi na praavi"sat|


kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


parantvapavitra.m gh.r.nyak.rd an.rtak.rd vaa kimapi tanmadhya.m na pravek.syati me.sa"saavakasya jiivanapustake ye.saa.m naamaani likhitaani kevala.m ta eva pravek.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos