मार्क 7:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 te tasya kiyata.h "si.syaan a"sucikarairarthaada aprak.saalitahastai rbhu njato d.r.s.tvaa taanaduu.sayan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তে তস্য কিযতঃ শিষ্যান্ অশুচিকৰৈৰৰ্থাদ অপ্ৰক্ষালিতহস্তৈ ৰ্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তে তস্য কিযতঃ শিষ্যান্ অশুচিকরৈরর্থাদ অপ্রক্ষালিতহস্তৈ র্ভুঞ্জতো দৃষ্ট্ৱা তানদূষযন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တေ တသျ ကိယတး ၑိၐျာန် အၑုစိကရဲရရ္ထာဒ အပြက္ၐာလိတဟသ္တဲ ရ္ဘုဉ္ဇတော ဒၖၐ္ဋွာ တာနဒူၐယန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan| Ver Capítulo |