मार्क 6:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script41 atha sa taan pa ncapuupaan matsyadvaya nca dh.rtvaa svarga.m pa"syan ii"svaragu.naan anvakiirttayat taan puupaan bha.mktvaa lokebhya.h parive.sayitu.m "si.syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari41 अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script41 অথ স তান্ পঞ্চপূপান্ মৎস্যদ্ৱযঞ্চ ধৃৎৱা স্ৱৰ্গং পশ্যন্ ঈশ্ৱৰগুণান্ অন্ৱকীৰ্ত্তযৎ তান্ পূপান্ ভংক্ত্ৱা লোকেভ্যঃ পৰিৱেষযিতুং শিষ্যেভ্যো দত্তৱান্ দ্ৱা মৎস্যৌ চ ৱিভজ্য সৰ্ৱ্ৱেভ্যো দত্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script41 অথ স তান্ পঞ্চপূপান্ মৎস্যদ্ৱযঞ্চ ধৃৎৱা স্ৱর্গং পশ্যন্ ঈশ্ৱরগুণান্ অন্ৱকীর্ত্তযৎ তান্ পূপান্ ভংক্ত্ৱা লোকেভ্যঃ পরিৱেষযিতুং শিষ্যেভ্যো দত্তৱান্ দ্ৱা মৎস্যৌ চ ৱিভজ্য সর্ৱ্ৱেভ্যো দত্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script41 အထ သ တာန် ပဉ္စပူပါန် မတ္သျဒွယဉ္စ ဓၖတွာ သွရ္ဂံ ပၑျန် ဤၑွရဂုဏာန် အနွကီရ္တ္တယတ် တာန် ပူပါန် ဘံက္တွာ လောကေဘျး ပရိဝေၐယိတုံ ၑိၐျေဘျော ဒတ္တဝါန် ဒွါ မတ္သျော် စ ဝိဘဇျ သရွွေဘျော ဒတ္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script41 atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn| Ver Capítulo |
yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|