मार्क 5:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 tenaiva tatk.sa.na.m tasyaa raktasrota.h "su.ska.m svaya.m tasmaad rogaanmuktaa ityapi dehe.anubhuutaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 তেনৈৱ তৎক্ষণং তস্যা ৰক্তস্ৰোতঃ শুষ্কং স্ৱযং তস্মাদ্ ৰোগান্মুক্তা ইত্যপি দেহেঽনুভূতা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 তেনৈৱ তৎক্ষণং তস্যা রক্তস্রোতঃ শুষ্কং স্ৱযং তস্মাদ্ রোগান্মুক্তা ইত্যপি দেহেঽনুভূতা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 တေနဲဝ တတ္က္ၐဏံ တသျာ ရက္တသြောတး ၑုၐ္ကံ သွယံ တသ္မာဒ် ရောဂါန္မုက္တာ ဣတျပိ ဒေဟေ'နုဘူတာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA| Ver Capítulo |