Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰং যাযীৰ্ নাম্না কশ্চিদ্ ভজনগৃহস্যাধিপ আগত্য তং দৃষ্ট্ৱৈৱ চৰণযোঃ পতিৎৱা বহু নিৱেদ্য কথিতৱান্;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরং যাযীর্ নাম্না কশ্চিদ্ ভজনগৃহস্যাধিপ আগত্য তং দৃষ্ট্ৱৈৱ চরণযোঃ পতিৎৱা বহু নিৱেদ্য কথিতৱান্;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရံ ယာယီရ် နာမ္နာ ကၑ္စိဒ် ဘဇနဂၖဟသျာဓိပ အာဂတျ တံ ဒၖၐ္ဋွဲဝ စရဏယေား ပတိတွာ ဗဟု နိဝေဒျ ကထိတဝါန်;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;

Ver Capítulo Copiar




मार्क 5:22
14 Referencias Cruzadas  

tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


tata.h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav.rttaanta.m satya.m tasmai kathayaamaasa|


tasya bhajanag.rhaadhipasya nive"sanasamiipam aagatya kalaha.m bahurodana.m vilaapa nca kurvvato lokaan dadar"sa|


kintu vi"sraamavaare yii"sunaa tasyaa.h svaasthyakara.naad bhajanagehasyaadhipati.h prakupya lokaan uvaaca, .sa.tsu dine.su lokai.h karmma karttavya.m tasmaaddheto.h svaasthyaartha.m te.su dine.su aagacchata, vi"sraamavaare maagacchata|


tadaa "simonpitarastad vilokya yii"so"scara.nayo.h patitvaa, he prabhoha.m paapii naro mama nika.taad bhavaan yaatu, iti kathitavaan|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


tadaa bhinnade"siiyaa.h sosthininaamaana.m bhajanabhavanasya pradhaanaadhipati.m dh.rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te.su sarvvakarmmasu na mano nyadadhaat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


yohanaham etaani "srutavaan d.r.s.tavaa.m"scaasmi "srutvaa d.r.s.tvaa ca taddar"sakaduutasya pra.naamaartha.m taccara.nayorantike .apata.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos