Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 ye janaa vaakya.m "srutvaa g.rhlanti te.saa.m kasya vaa tri.m"sadgu.naani kasya vaa .sa.s.tigu.naani kasya vaa "satagu.naani phalaani bhavanti taeva uptabiijorvvarabhuumisvaruupaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যে জনা ৱাক্যং শ্ৰুৎৱা গৃহ্লন্তি তেষাং কস্য ৱা ত্ৰিংশদ্গুণানি কস্য ৱা ষষ্টিগুণানি কস্য ৱা শতগুণানি ফলানি ভৱন্তি তএৱ উপ্তবীজোৰ্ৱ্ৱৰভূমিস্ৱৰূপাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যে জনা ৱাক্যং শ্রুৎৱা গৃহ্লন্তি তেষাং কস্য ৱা ত্রিংশদ্গুণানি কস্য ৱা ষষ্টিগুণানি কস্য ৱা শতগুণানি ফলানি ভৱন্তি তএৱ উপ্তবীজোর্ৱ্ৱরভূমিস্ৱরূপাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယေ ဇနာ ဝါကျံ ၑြုတွာ ဂၖဟ္လန္တိ တေၐာံ ကသျ ဝါ တြိံၑဒ္ဂုဏာနိ ကသျ ဝါ ၐၐ္ဋိဂုဏာနိ ကသျ ဝါ ၑတဂုဏာနိ ဖလာနိ ဘဝန္တိ တဧဝ ဥပ္တဗီဇောရွွရဘူမိသွရူပါး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|

Ver Capítulo Copiar




मार्क 4:20
14 Referencias Cruzadas  

aparam urvvaraayaa.m biijaanyuptaani tadartha e.sa.h; ye taa.m kathaa.m "srutvaa vudhyante, te phalitaa.h santa.h kecit "satagu.naani kecita .sa.s.tigu.naani kecicca tri.m"sadgu.naani phalaani janayanti|


apara nca katipayabiijaani urvvaraayaa.m patitaani; te.saa.m madhye kaanicit "satagu.naani kaanicit .sa.s.tigu.naani kaanicit tri.m"sagu.m.naani phalaani phalitavanti|


tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa.mv.rdvya phalaanyutpaaditaani kiyanti biijaani tri.m"sadgu.naani kiyanti .sa.s.tigu.naani kiyanti "satagu.naani phalaani phalitavanti|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


etaani yadi yu.smaasu vidyanteे varddhante ca tarhyasmatprabho ryii"sukhrii.s.tasya tattvaj naane yu.smaan alasaan ni.sphalaa.m"sca na sthaapayi.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos