Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা স তেষামন্তঃকৰণানাং কাঠিন্যাদ্ধেতো ৰ্দুঃখিতঃ ক্ৰোধাৎ চৰ্তুिদশো দৃষ্টৱান্ তং মানুষং গদিতৱান্ তং হস্তং ৱিস্তাৰয, ততস্তেন হস্তে ৱিস্তৃতে তদ্ধস্তোঽন্যহস্তৱদ্ অৰোগো জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা স তেষামন্তঃকরণানাং কাঠিন্যাদ্ধেতো র্দুঃখিতঃ ক্রোধাৎ চর্তুिদশো দৃষ্টৱান্ তং মানুষং গদিতৱান্ তং হস্তং ৱিস্তারয, ততস্তেন হস্তে ৱিস্তৃতে তদ্ধস্তোঽন্যহস্তৱদ্ অরোগো জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ သ တေၐာမန္တးကရဏာနာံ ကာဌိနျာဒ္ဓေတော ရ္ဒုးခိတး ကြောဓာတ် စရ္တုिဒၑော ဒၖၐ္ဋဝါန် တံ မာနုၐံ ဂဒိတဝါန် တံ ဟသ္တံ ဝိသ္တာရယ, တတသ္တေန ဟသ္တေ ဝိသ္တၖတေ တဒ္ဓသ္တော'နျဟသ္တဝဒ် အရောဂေါ ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|

Ver Capítulo Copiar




मार्क 3:5
29 Referencias Cruzadas  

anantara.m sa ta.m maanava.m gaditavaan, kara.m prasaaraya; tena kare prasaarite sonyakaravat svastho.abhavat|


tata.h para.m sa taan papraccha vi"sraamavaare hitamahita.m tathaa hi praa.narak.saa vaa praa.nanaa"sa e.saa.m madhye ki.m kara.niiya.m ? kintu te ni.h"sabdaastasthu.h|


tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?


tata.h sa taan d.r.s.tvaa jagaada, yuuya.m yaajakaanaa.m samiipe svaan dar"sayata, tataste gacchanto rogaat pari.sk.rtaa.h|


pa"scaat caturdik.su sarvvaan vilokya ta.m maanava.m babhaa.se, nijakara.m prasaaraya; tatastena tathaa k.rta itarakaravat tasya hasta.h svasthobhavat|


pa"scaat tatpa"nkena tasyaandhasya netre pralipya tamityaadi"sat gatvaa "silohe .arthaat preritanaamni sarasi snaahi| tatondho gatvaa tatraasnaat tata.h prannacak.su rbhuutvaa vyaaghu.tyaagaat|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa.thinyaacca timiraav.rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti,


apara.m krodhe jaate paapa.m maa kurudhvam, a"saante yu.smaaka.m ro.sesuuryyo.asta.m na gacchatu|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


avaadi.sam ime lokaa bhraantaanta.hkara.naa.h sadaa| maamakiinaani vartmaani parijaananti no ime|


kebhyo vaa sa catvaari.m"sadvar.saa.ni yaavad akrudhyat? paapa.m kurvvataa.m ye.saa.m ku.napaa.h praantare .apatan ki.m tebhyo nahi?


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


te ca giriin "sailaa.m"sca vadanti yuuyam asmadupari patitvaa si.mhaasanopavi.s.tajanasya d.r.s.tito me.sa"saavakasya kopaaccaasmaan gopaayata;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos