मार्क 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tata.h para.m sa taan papraccha vi"sraamavaare hitamahita.m tathaa hi praa.narak.saa vaa praa.nanaa"sa e.saa.m madhye ki.m kara.niiya.m ? kintu te ni.h"sabdaastasthu.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 ততঃ পৰং স তান্ পপ্ৰচ্ছ ৱিশ্ৰামৱাৰে হিতমহিতং তথা হি প্ৰাণৰক্ষা ৱা প্ৰাণনাশ এষাং মধ্যে কিং কৰণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 ততঃ পরং স তান্ পপ্রচ্ছ ৱিশ্রামৱারে হিতমহিতং তথা হি প্রাণরক্ষা ৱা প্রাণনাশ এষাং মধ্যে কিং করণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တတး ပရံ သ တာန် ပပြစ္ဆ ဝိၑြာမဝါရေ ဟိတမဟိတံ တထာ ဟိ ပြာဏရက္ၐာ ဝါ ပြာဏနာၑ ဧၐာံ မဓျေ ကိံ ကရဏီယံ ? ကိန္တု တေ နိးၑဗ္ဒာသ္တသ္ထုး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH| Ver Capítulo |