मार्क 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 apara nca apavitrabhuutaasta.m d.r.s.tvaa taccara.nayo.h patitvaa procai.h procu.h, tvamii"svarasya putra.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অপৰঞ্চ অপৱিত্ৰভূতাস্তং দৃষ্ট্ৱা তচ্চৰণযোঃ পতিৎৱা প্ৰোচৈঃ প্ৰোচুঃ, ৎৱমীশ্ৱৰস্য পুত্ৰঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অপরঞ্চ অপৱিত্রভূতাস্তং দৃষ্ট্ৱা তচ্চরণযোঃ পতিৎৱা প্রোচৈঃ প্রোচুঃ, ৎৱমীশ্ৱরস্য পুত্রঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အပရဉ္စ အပဝိတြဘူတာသ္တံ ဒၖၐ္ဋွာ တစ္စရဏယေား ပတိတွာ ပြောစဲး ပြောစုး, တွမီၑွရသျ ပုတြး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH| Ver Capítulo |