मार्क 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 tata.h para.m yohana.h phiruu"sinaa ncopavaasaacaari"si.syaa yii"so.h samiipam aagatya kathayaamaasu.h, yohana.h phiruu"sinaa nca "si.syaa upavasanti kintu bhavata.h "si.syaa nopavasanti ki.m kaara.namasya? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 ততঃ পৰং যোহনঃ ফিৰূশিনাঞ্চোপৱাসাচাৰিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কাৰণমস্য? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 ততঃ পরং যোহনঃ ফিরূশিনাঞ্চোপৱাসাচারিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কারণমস্য? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 တတး ပရံ ယောဟနး ဖိရူၑိနာဉ္စောပဝါသာစာရိၑိၐျာ ယီၑေား သမီပမ် အာဂတျ ကထယာမာသုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဥပဝသန္တိ ကိန္တု ဘဝတး ၑိၐျာ နောပဝသန္တိ ကိံ ကာရဏမသျ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya? Ver Capítulo |