Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tata.h sa tatk.sa.nam utthaaya "sayyaa.m g.rhiitvaa sarvve.saa.m saak.saat jagaama; sarvve vismitaa etaad.r"sa.m karmma vayam kadaapi naapa"syaama, imaa.m kathaa.m kathayitve"svara.m dhanyamabruvan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ স তৎক্ষণম্ উত্থায শয্যাং গৃহীৎৱা সৰ্ৱ্ৱেষাং সাক্ষাৎ জগাম; সৰ্ৱ্ৱে ৱিস্মিতা এতাদৃশং কৰ্ম্ম ৱযম্ কদাপি নাপশ্যাম, ইমাং কথাং কথযিৎৱেশ্ৱৰং ধন্যমব্ৰুৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ স তৎক্ষণম্ উত্থায শয্যাং গৃহীৎৱা সর্ৱ্ৱেষাং সাক্ষাৎ জগাম; সর্ৱ্ৱে ৱিস্মিতা এতাদৃশং কর্ম্ম ৱযম্ কদাপি নাপশ্যাম, ইমাং কথাং কথযিৎৱেশ্ৱরং ধন্যমব্রুৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး သ တတ္က္ၐဏမ် ဥတ္ထာယ ၑယျာံ ဂၖဟီတွာ သရွွေၐာံ သာက္ၐာတ် ဇဂါမ; သရွွေ ဝိသ္မိတာ ဧတာဒၖၑံ ကရ္မ္မ ဝယမ် ကဒါပိ နာပၑျာမ, ဣမာံ ကထာံ ကထယိတွေၑွရံ ဓနျမဗြုဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|

Ver Capítulo Copiar




मार्क 2:12
13 Referencias Cruzadas  

anena sarvve vismitaa.h kathayaa ncakru.h, e.sa.h ki.m daayuuda.h santaano nahi?


ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|


tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


utti.s.tha tava "sayyaa.m g.rhiitvaa svag.rha.m yaahi, aha.m tvaamidam aaj naapayaami|


tata.h para.m tasyaa gaatre hastaarpa.namaatraat saa .rjurbhuutve"svarasya dhanyavaada.m karttumaarebhe|


tadaa te.saameka.h sva.m svastha.m d.r.s.tvaa proccairii"svara.m dhanya.m vadan vyaaghu.tyaayaato yii"so rgu.naananuvadan taccara.naadhobhuumau papaata;


tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


kintu bahavo lokaastasmin vi"svasya kathitavaanto.abhi.sikttapuru.sa aagatya maanu.sasyaasya kriyaabhya.h kim adhikaa aa"scaryyaa.h kriyaa.h kari.syati?


kopi manu.syo janmaandhaaya cak.su.sii adadaat jagadaarambhaad etaad.r"sii.m kathaa.m kopi kadaapi naa"s.r.not|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos