मार्क 16:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 pa"scaattaa.h "sma"saana.m pravi"sya "suklavar.nadiirghaparicchadaav.rtameka.m yuvaana.m "sma"saanadak.si.napaar"sva upavi.s.ta.m d.r.s.tvaa camaccakru.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 পশ্চাত্তাঃ শ্মশানং প্ৰৱিশ্য শুক্লৱৰ্ণদীৰ্ঘপৰিচ্ছদাৱৃতমেকং যুৱানং শ্মশানদক্ষিণপাৰ্শ্ৱ উপৱিষ্টং দৃষ্ট্ৱা চমচ্চক্ৰুঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 পশ্চাত্তাঃ শ্মশানং প্রৱিশ্য শুক্লৱর্ণদীর্ঘপরিচ্ছদাৱৃতমেকং যুৱানং শ্মশানদক্ষিণপার্শ্ৱ উপৱিষ্টং দৃষ্ট্ৱা চমচ্চক্রুঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ပၑ္စာတ္တား ၑ္မၑာနံ ပြဝိၑျ ၑုက္လဝရ္ဏဒီရ္ဃပရိစ္ဆဒါဝၖတမေကံ ယုဝါနံ ၑ္မၑာနဒက္ၐိဏပါရ္ၑွ ဥပဝိၐ္ဋံ ဒၖၐ္ဋွာ စမစ္စကြုး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH| Ver Capítulo |