Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 16:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tataste prasthaaya sarvvatra susa.mvaadiiyakathaa.m pracaarayitumaarebhire prabhustu te.saa.m sahaaya.h san prakaa"sitaa"scaryyakriyaabhistaa.m kathaa.m pramaa.navatii.m cakaara| iti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততস্তে প্ৰস্থায সৰ্ৱ্ৱত্ৰ সুসংৱাদীযকথাং প্ৰচাৰযিতুমাৰেভিৰে প্ৰভুস্তু তেষাং সহাযঃ সন্ প্ৰকাশিতাশ্চৰ্য্যক্ৰিযাভিস্তাং কথাং প্ৰমাণৱতীং চকাৰ| ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততস্তে প্রস্থায সর্ৱ্ৱত্র সুসংৱাদীযকথাং প্রচারযিতুমারেভিরে প্রভুস্তু তেষাং সহাযঃ সন্ প্রকাশিতাশ্চর্য্যক্রিযাভিস্তাং কথাং প্রমাণৱতীং চকার| ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတသ္တေ ပြသ္ထာယ သရွွတြ သုသံဝါဒီယကထာံ ပြစာရယိတုမာရေဘိရေ ပြဘုသ္တု တေၐာံ သဟာယး သန် ပြကာၑိတာၑ္စရျျကြိယာဘိသ္တာံ ကထာံ ပြမာဏဝတီံ စကာရ၊ ဣတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

Ver Capítulo Copiar




मार्क 16:20
15 Referencias Cruzadas  

atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


prathamato ye saak.si.no vaakyapracaarakaa"scaasan te.asmaaka.m madhye yadyat sapramaa.na.m vaakyamarpayanti sma


tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


ata.h svaanugrahakathaayaa.h pramaa.na.m datvaa tayo rhastai rbahulak.sa.nam adbhutakarmma ca praakaa"sayad ya.h prabhustasya kathaa ak.sobhena pracaaryya tau tatra bahudinaani samavaati.s.thetaa.m|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


tata.h para.m preritaanaa.m hastai rlokaanaa.m madhye bahvaa"scaryyaa.nyadbhutaani karmmaa.nyakriyanta; tadaa "si.syaa.h sarvva ekacittiibhuuya sulemaano .alinde sambhuuyaasan|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos