मार्क 15:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tadaanii.m piilaatasta.m puna.h papraccha tva.m ki.m nottarayasi? pa"syaite tvadviruddha.m kati.su saadhye.su saak.sa.m dadati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 তদানীং পীলাতস্তং পুনঃ পপ্ৰচ্ছ ৎৱং কিং নোত্তৰযসি? পশ্যৈতে ৎৱদ্ৱিৰুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 তদানীং পীলাতস্তং পুনঃ পপ্রচ্ছ ৎৱং কিং নোত্তরযসি? পশ্যৈতে ৎৱদ্ৱিরুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တဒါနီံ ပီလာတသ္တံ ပုနး ပပြစ္ဆ တွံ ကိံ နောတ္တရယသိ? ပၑျဲတေ တွဒွိရုဒ္ဓံ ကတိၐု သာဓျေၐု သာက္ၐံ ဒဒတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati| Ver Capítulo |
1# tata.h piilaat kathitavaana tva.m ki.m mayaa saarddha.m na sa.mlapi.syasi ? tvaa.m kru"se vedhitu.m vaa mocayitu.m "sakti rmamaaste iti ki.m tva.m na jaanaasi ? tadaa yii"su.h pratyavadad ii"svare.naadaŸा.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|