Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

49 madhyemandira.m samupadi"san pratyaha.m yu.smaabhi.h saha sthitavaanataha.m, tasmin kaale yuuya.m maa.m naadiidharata, kintvanena "saastriiya.m vacana.m sedhaniiya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

49 मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 মধ্যেমন্দিৰং সমুপদিশন্ প্ৰত্যহং যুষ্মাভিঃ সহ স্থিতৱানতহং, তস্মিন্ কালে যূযং মাং নাদীধৰত, কিন্ত্ৱনেন শাস্ত্ৰীযং ৱচনং সেধনীযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 মধ্যেমন্দিরং সমুপদিশন্ প্রত্যহং যুষ্মাভিঃ সহ স্থিতৱানতহং, তস্মিন্ কালে যূযং মাং নাদীধরত, কিন্ত্ৱনেন শাস্ত্রীযং ৱচনং সেধনীযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 မဓျေမန္ဒိရံ သမုပဒိၑန် ပြတျဟံ ယုၐ္မာဘိး သဟ သ္ထိတဝါနတဟံ, တသ္မိန် ကာလေ ယူယံ မာံ နာဒီဓရတ, ကိန္တွနေန ၑာသ္တြီယံ ဝစနံ သေဓနီယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|

Ver Capítulo Copiar




मार्क 14:49
27 Referencias Cruzadas  

ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|


tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


anantara.m sa tatsthaanaat prasthaaya yarddananadyaa.h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa.m samaagame jaate sa nijariityanusaare.na punastaan upadide"sa|


anantara.m te puna ryiruu"saalama.m pravivi"su.h, yii"su ryadaa madhyemandiram itastato gacchati, tadaanii.m pradhaanayaajakaa upaadhyaayaa.h praa nca"sca tadantikametya kathaamimaa.m papracchu.h,


anantara.m madhyemandiram upadi"san yii"surima.m pra"sna.m cakaara, adhyaapakaa abhi.sikta.m (taaraka.m) kuto daayuuda.h santaana.m vadanti?


pa"scaad yii"sustaan vyaajahaara kha"ngaan lagu.daa.m"sca g.rhiitvaa maa.m ki.m caura.m dharttaa.m samaayaataa.h?


tadaa sarvve "si.syaasta.m parityajya palaayaa ncakrire|


pa"scaat sa pratyaha.m madhyemandiram upadide"sa; tata.h pradhaanayaajakaa adhyaapakaa.h praaciinaa"sca ta.m naa"sayitu.m cice.s.tire;


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


yii"su.h sulemaano ni.hsaare.na gamanaagamane karoti,


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


anantaram utsavasya carame.ahani arthaat pradhaanadine yii"surutti.s.than uccai.hkaaram aahvayan uditavaan yadi ka"scit t.r.saartto bhavati tarhi mamaantikam aagatya pivatu|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


tata.h sarvve.su loke.su tasya samiipa aagate.su sa upavi"sya taan upade.s.tum aarabhata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos