Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 tata.hpara.m t.rtiiyavaara.m aagatya tebhyo .akathayad idaaniimapi "sayitvaa vi"sraamyatha? yathe.s.ta.m jaata.m, samaya"scopasthita.h pa"syata maanavatanaya.h paapilokaanaa.m paa.ni.su samarpyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃপৰং তৃতীযৱাৰং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্ৰাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমৰ্প্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃপরং তৃতীযৱারং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্রাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমর্প্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတးပရံ တၖတီယဝါရံ အာဂတျ တေဘျော 'ကထယဒ် ဣဒါနီမပိ ၑယိတွာ ဝိၑြာမျထ? ယထေၐ္ဋံ ဇာတံ, သမယၑ္စောပသ္ထိတး ပၑျတ မာနဝတနယး ပါပိလောကာနာံ ပါဏိၐု သမရ္ပျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataHparaM tRtIyavAraM Agatya tEbhyO 'kathayad idAnImapi zayitvA vizrAmyatha? yathESTaM jAtaM, samayazcOpasthitaH pazyata mAnavatanayaH pApilOkAnAM pANiSu samarpyatE|

Ver Capítulo Copiar




मार्क 14:41
23 Referencias Cruzadas  

yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


tata.h para.m dvaada"saanaa.m "si.syaa.naameka ii.skariyotiiyayihuudaakhyo yii"su.m parakare.su samarpayitu.m pradhaanayaajakaanaa.m samiipamiyaaya|


sarvve.su bhojanaaya propavi.s.te.su sa taanuditavaan yu.smaanaha.m yathaartha.m vyaaharaami, atra yu.smaakameko jano yo mayaa saha bhu.mkte maa.m parakere.su samarpayi.syate|


tata.h sa ki ncidduura.m gatvaa bhuumaavadhomukha.h patitvaa praarthitavaanetat, yadi bhavitu.m "sakya.m tarhi du.hkhasamayoya.m matto duuriibhavatu|


paraav.rtyaagatya punarapi taan nidritaan dadar"sa tadaa te.saa.m locanaani nidrayaa puur.naani, tasmaattasmai kaa kathaa kathayitavyaa ta etad boddhu.m na "seku.h|


utti.s.thata, vaya.m vrajaamo yo jano maa.m parapaa.ni.su samarpayi.syate pa"syata sa samiipamaayaata.h|


anya ncaakathayat yuuya.m svaparamparaagatavaakyasya rak.saartha.m spa.s.taruupe.na ii"svaraaj naa.m lopayatha|


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


tadaa yii"su.h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita.h|


saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


tasmaad yihuudiiyaasta.m dharttum udyataastathaapi kopi tasya gaatre hasta.m naarpayad yato hetostadaa tasya samayo nopati.s.thati|


yii"su rmandira upadi"sya bha.n.daagaare kathaa etaa akathayat tathaapi ta.m prati kopi kara.m nodatolayat|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos