Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 apara nca te.saa.m bhojanasamaye yii"su.h puupa.m g.rhiitve"svaragu.naan anukiirtya bha"nktvaa tebhyo dattvaa babhaa.se, etad g.rhiitvaa bhu njiidhvam etanmama vigraharuupa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱৰগুণান্ অনুকীৰ্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্ৰহৰূপং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ তেষাং ভোজনসমযে যীশুঃ পূপং গৃহীৎৱেশ্ৱরগুণান্ অনুকীর্ত্য ভঙ্ক্ত্ৱা তেভ্যো দত্ত্ৱা বভাষে, এতদ্ গৃহীৎৱা ভুঞ্জীধ্ৱম্ এতন্মম ৱিগ্রহরূপং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ တေၐာံ ဘောဇနသမယေ ယီၑုး ပူပံ ဂၖဟီတွေၑွရဂုဏာန် အနုကီရ္တျ ဘင်္က္တွာ တေဘျော ဒတ္တွာ ဗဘာၐေ, ဧတဒ် ဂၖဟီတွာ ဘုဉ္ဇီဓွမ် ဧတန္မမ ဝိဂြဟရူပံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|

Ver Capítulo Copiar




मार्क 14:22
18 Referencias Cruzadas  

anantara.m sa manujaan yavasoparyyupave.s.tum aaj naapayaamaasa; apara tat puupapa ncaka.m miinadvaya nca g.rhlan svarga.m prati niriik.sye"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dattavaan, "si.syaa"sca lokebhyo dadu.h|


ananatara.m sa "si"suuna"nke nidhaaya te.saa.m gaatre.su hastau dattvaa"si.sa.m babhaa.se|


manujatanayamadhi yaad.r"sa.m likhitamaaste tadanuruupaa gatistasya bhavi.syati, kintu yo jano maanavasuta.m samarpayi.syate hanta tasya janmaabhaave sati bhadramabhavi.syat|


anantara.m sa ka.msa.m g.rhiitve"svarasya gu.naan kiirttayitvaa tebhyo dadau, tataste sarvve papu.h|


apara.m sa taanavaadiid bahuunaa.m nimitta.m paatita.m mama naviinaniyamaruupa.m "so.nitametat|


atha sa taan pa ncapuupaan matsyadvaya nca dh.rtvaa svarga.m pa"syan ii"svaragu.naan anvakiirttayat taan puupaan bha.mktvaa lokebhya.h parive.sayitu.m "si.syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan|


tadaa sa paanapaatramaadaaya ii"svarasya gu.naan kiirttayitvaa tebhyo datvaavadat, ida.m g.rhliita yuuya.m vibhajya pivata|


pa"scaadbhojanopave"sakaale sa puupa.m g.rhiitvaa ii"svaragu.naan jagaada ta nca bha.mktvaa taabhyaa.m dadau|


kintu tata.h para.m prabhu ryatra ii"svarasya gu.naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara.naya aagaman|


yataste.anucarata aatmikaad acalaat labdha.m toya.m papu.h so.acala.h khrii.s.taeva|


yasmaad haajiraa"sabdenaaravade"sasthasiinayaparvvato bodhyate, saa ca varttamaanaayaa yiruu"saalampuryyaa.h sad.r"sii| yata.h svabaalai.h sahitaa saa daasatva aaste|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos