मार्क 14:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 sa yat sadana.m pravek.syati tadbhavanapati.m vadata.m, gururaaha yatra sa"si.syoha.m nistaarotsaviiya.m bhojana.m kari.syaami, saa bhojana"saalaa kutraasti? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 স যৎ সদনং প্ৰৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুৰুৰাহ যত্ৰ সশিষ্যোহং নিস্তাৰোৎসৱীযং ভোজনং কৰিষ্যামি, সা ভোজনশালা কুত্ৰাস্তি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 স যৎ সদনং প্রৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুরুরাহ যত্র সশিষ্যোহং নিস্তারোৎসৱীযং ভোজনং করিষ্যামি, সা ভোজনশালা কুত্রাস্তি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 သ ယတ် သဒနံ ပြဝေက္ၐျတိ တဒ္ဘဝနပတိံ ဝဒတံ, ဂုရုရာဟ ယတြ သၑိၐျောဟံ နိသ္တာရောတ္သဝီယံ ဘောဇနံ ကရိၐျာမိ, သာ ဘောဇနၑာလာ ကုတြာသ္တိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM, gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi, sA bhOjanazAlA kutrAsti? Ver Capítulo |