मार्क 14:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script13 tadaanii.m sa te.saa.m dvaya.m prerayan babhaa.se yuvayo.h puramadhya.m gatayo.h sato ryo jana.h sajalakumbha.m vahan yuvaa.m saak.saat kari.syati tasyaiva pa"scaad yaata.m; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 তদানীং স তেষাং দ্ৱযং প্ৰেৰযন্ বভাষে যুৱযোঃ পুৰমধ্যং গতযোঃ সতো ৰ্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ কৰিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 তদানীং স তেষাং দ্ৱযং প্রেরযন্ বভাষে যুৱযোঃ পুরমধ্যং গতযোঃ সতো র্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ করিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 တဒါနီံ သ တေၐာံ ဒွယံ ပြေရယန် ဗဘာၐေ ယုဝယေား ပုရမဓျံ ဂတယေား သတော ရျော ဇနး သဇလကုမ္ဘံ ဝဟန် ယုဝါံ သာက္ၐာတ် ကရိၐျတိ တသျဲဝ ပၑ္စာဒ် ယာတံ; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script13 tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM; Ver Capítulo |