Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 te tasya vaakya.m samaakar.nya santu.s.taa.h santastasmai mudraa daatu.m pratyajaanata; tasmaat sa ta.m te.saa.m kare.su samarpa.naayopaaya.m m.rgayaamaasa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তে তস্য ৱাক্যং সমাকৰ্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্ৰা দাতুং প্ৰত্যজানত; তস্মাৎ স তং তেষাং কৰেষু সমৰ্পণাযোপাযং মৃগযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তে তস্য ৱাক্যং সমাকর্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্রা দাতুং প্রত্যজানত; তস্মাৎ স তং তেষাং করেষু সমর্পণাযোপাযং মৃগযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေ တသျ ဝါကျံ သမာကရ္ဏျ သန္တုၐ္ဋား သန္တသ္တသ္မဲ မုဒြာ ဒါတုံ ပြတျဇာနတ; တသ္မာတ် သ တံ တေၐာံ ကရေၐု သမရ္ပဏာယောပါယံ မၖဂယာမာသ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa|

Ver Capítulo Copiar




मार्क 14:11
14 Referencias Cruzadas  

tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


yadi yu.smaaka.m kare.su yii"su.m samarpayaami, tarhi ki.m daasyatha? tadaanii.m te tasmai tri.m"sanmudraa daatu.m sthiriik.rtavanta.h|


tata.h para.m dvaada"saanaa.m "si.syaa.naameka ii.skariyotiiyayihuudaakhyo yii"su.m parakare.su samarpayitu.m pradhaanayaajakaanaa.m samiipamiyaaya|


anantara.m ki.nva"suunyapuupotsavasya prathame.ahani nistaarotmavaartha.m me.samaara.naasamaye "si.syaasta.m papraccha.h kutra gatvaa vaya.m nistaarotsavasya bhojyamaasaadayi.syaama.h? kimicchati bhavaan?


etastin samaye dvaada"sa"si.sye.su ga.nita ii.skariyotiiyaruu.dhimaan yo yihuudaastasyaanta.hkara.na.m "saitaanaa"sritatvaat


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos