मार्क 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 te tasya vaakya.m samaakar.nya santu.s.taa.h santastasmai mudraa daatu.m pratyajaanata; tasmaat sa ta.m te.saa.m kare.su samarpa.naayopaaya.m m.rgayaamaasa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তে তস্য ৱাক্যং সমাকৰ্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্ৰা দাতুং প্ৰত্যজানত; তস্মাৎ স তং তেষাং কৰেষু সমৰ্পণাযোপাযং মৃগযামাস| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তে তস্য ৱাক্যং সমাকর্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্রা দাতুং প্রত্যজানত; তস্মাৎ স তং তেষাং করেষু সমর্পণাযোপাযং মৃগযামাস| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တေ တသျ ဝါကျံ သမာကရ္ဏျ သန္တုၐ္ဋား သန္တသ္တသ္မဲ မုဒြာ ဒါတုံ ပြတျဇာနတ; တသ္မာတ် သ တံ တေၐာံ ကရေၐု သမရ္ပဏာယောပါယံ မၖဂယာမာသ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa| Ver Capítulo |