Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 13:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 de"sasya vipak.satayaa de"so raajyasya vipak.satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik.sa.m mahaakle"saa"sca samupasthaasyanti, sarvva ete du.hkhasyaarambhaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 দেশস্য ৱিপক্ষতযা দেশো ৰাজ্যস্য ৱিপক্ষতযা চ ৰাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুৰ্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সৰ্ৱ্ৱ এতে দুঃখস্যাৰম্ভাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 দেশস্য ৱিপক্ষতযা দেশো রাজ্যস্য ৱিপক্ষতযা চ রাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুর্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সর্ৱ্ৱ এতে দুঃখস্যারম্ভাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဒေၑသျ ဝိပက္ၐတယာ ဒေၑော ရာဇျသျ ဝိပက္ၐတယာ စ ရာဇျမုတ္ထာသျတိ, တထာ သ္ထာနေ သ္ထာနေ ဘူမိကမ္ပော ဒုရ္ဘိက္ၐံ မဟာက္လေၑာၑ္စ သမုပသ္ထာသျန္တိ, သရွွ ဧတေ ဒုးခသျာရမ္ဘား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|

Ver Capítulo Copiar




मार्क 13:8
21 Referencias Cruzadas  

etaani du.hkhopakramaa.h|


kintu yuuya.m ra.nasya vaarttaa.m ra.naa.dambara nca "srutvaa maa vyaakulaa bhavata, gha.tanaa etaa ava"syammaavinya.h; kintvaapaatato na yugaanto bhavi.syati|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


aagaabanaamaa te.saameka utthaaya aatmana.h "sik.sayaa sarvvade"se durbhik.sa.m bhavi.syatiiti j naapitavaan; tata.h klaudiyakaisarasyaadhikaare sati tat pratyak.sam abhavat|


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


tato .aru.navar.no .apara eko .a"svo nirgatavaan tadaarohi.ni p.rthiviita.h "saantyapahara.nasya lokaanaa.m madhye paraspara.m pratighaatotpaadanasya ca saamarthya.m samarpitam, eko b.rhatkha"ngo .api tasmaa adaayi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos