Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 13:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূৰদেশং প্ৰতি যাত্ৰাকৰণকালে দাসেষু স্ৱকাৰ্য্যস্য ভাৰমৰ্পযিৎৱা সৰ্ৱ্ৱান্ স্ৱে স্ৱে কৰ্ম্মণি নিযোজযতি; অপৰং দৌৱাৰিকং জাগৰিতুং সমাদিশ্য যাতি, তদ্ৱন্ নৰপুত্ৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যদ্ৱৎ কশ্চিৎ পুমান্ স্ৱনিৱেশনাদ্ দূরদেশং প্রতি যাত্রাকরণকালে দাসেষু স্ৱকার্য্যস্য ভারমর্পযিৎৱা সর্ৱ্ৱান্ স্ৱে স্ৱে কর্ম্মণি নিযোজযতি; অপরং দৌৱারিকং জাগরিতুং সমাদিশ্য যাতি, তদ্ৱন্ নরপুত্রঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယဒွတ် ကၑ္စိတ် ပုမာန် သွနိဝေၑနာဒ် ဒူရဒေၑံ ပြတိ ယာတြာကရဏကာလေ ဒါသေၐု သွကာရျျသျ ဘာရမရ္ပယိတွာ သရွွာန် သွေ သွေ ကရ္မ္မဏိ နိယောဇယတိ; အပရံ ဒေါ်ဝါရိကံ ဇာဂရိတုံ သမာဒိၑျ ယာတိ, တဒွန် နရပုတြး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|

Ver Capítulo Copiar




मार्क 13:34
17 Referencias Cruzadas  

aha.m tubhya.m svargiiyaraajyasya ku njikaa.m daasyaami, tena yat ki ncana tva.m p.rthivyaa.m bha.mtsyasi tatsvarge bha.mtsyate, yacca ki ncana mahyaa.m mok.syasi tat svarge mok.syate|


dauvaarikastasmai dvaara.m mocayati me.saga.na"sca tasya vaakya.m "s.r.noti sa nijaan me.saan svasvanaamnaahuuya bahi.h k.rtvaa nayati|


etasmaad yu.smaaka.m raajakaradaanamapyucita.m yasmaad ye kara.m g.rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma.ni nivi.s.taasti.s.thanti|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


yato vaya.m prabhuta.h svargaadhikaararuupa.m phala.m lapsyaamaha iti yuuya.m jaaniitha yasmaad yuuya.m prabho.h khrii.s.tasya daasaa bhavatha|


apara nca he adhipataya.h, yuuya.m daasaan prati nyaayya.m yathaartha ncaacara.na.m kurudhva.m yu.smaakamapyeko.adhipati.h svarge vidyata iti jaaniita|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos