मार्क 12:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tata.h para.m mayaa svaputre prahite te tamava"sya.m samma.msyante, ityuktvaava"se.se te.saa.m sannidhau nijapriyam advitiiya.m putra.m pre.sayaamaasa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ততঃ পৰং মযা স্ৱপুত্ৰে প্ৰহিতে তে তমৱশ্যং সম্মংস্যন্তে, ইত্যুক্ত্ৱাৱশেষে তেষাং সন্নিধৌ নিজপ্ৰিযম্ অদ্ৱিতীযং পুত্ৰং প্ৰেষযামাস| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ততঃ পরং মযা স্ৱপুত্রে প্রহিতে তে তমৱশ্যং সম্মংস্যন্তে, ইত্যুক্ত্ৱাৱশেষে তেষাং সন্নিধৌ নিজপ্রিযম্ অদ্ৱিতীযং পুত্রং প্রেষযামাস| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တတး ပရံ မယာ သွပုတြေ ပြဟိတေ တေ တမဝၑျံ သမ္မံသျန္တေ, ဣတျုက္တွာဝၑေၐေ တေၐာံ သန္နိဓော် နိဇပြိယမ် အဒွိတီယံ ပုတြံ ပြေၐယာမာသ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa| Ver Capítulo |