मार्क 12:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tata.h sa punaranyameka.m bh.rtya.m pra.sayaamaasa, kintu te k.r.siivalaa.h paa.saa.naaghaataistasya "siro bha"nktvaa saapamaana.m ta.m vyasarjan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 ততঃ স পুনৰন্যমেকং ভৃত্যং প্ৰষযামাস, কিন্তু তে কৃষীৱলাঃ পাষাণাঘাতৈস্তস্য শিৰো ভঙ্ক্ত্ৱা সাপমানং তং ৱ্যসৰ্জন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 ততঃ স পুনরন্যমেকং ভৃত্যং প্রষযামাস, কিন্তু তে কৃষীৱলাঃ পাষাণাঘাতৈস্তস্য শিরো ভঙ্ক্ত্ৱা সাপমানং তং ৱ্যসর্জন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တတး သ ပုနရနျမေကံ ဘၖတျံ ပြၐယာမာသ, ကိန္တု တေ ကၖၐီဝလား ပါၐာဏာဃာတဲသ္တသျ ၑိရော ဘင်္က္တွာ သာပမာနံ တံ ဝျသရ္ဇန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tataH sa punaranyamEkaM bhRtyaM praSayAmAsa, kintu tE kRSIvalAH pASANAghAtaistasya zirO bhagktvA sApamAnaM taM vyasarjan| Ver Capítulo |