मार्क 12:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script33 apara.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvvacittai.h sarvva"saktibhi"sca ii"svare premakara.na.m tathaa svamiipavaasini svavat premakara.na nca sarvvebhyo homabalidaanaadibhya.h "sra.s.tha.m bhavati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari33 अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script33 অপৰং সৰ্ৱ্ৱান্তঃকৰণৈঃ সৰ্ৱ্ৱপ্ৰাণৈঃ সৰ্ৱ্ৱচিত্তৈঃ সৰ্ৱ্ৱশক্তিভিশ্চ ঈশ্ৱৰে প্ৰেমকৰণং তথা স্ৱমীপৱাসিনি স্ৱৱৎ প্ৰেমকৰণঞ্চ সৰ্ৱ্ৱেভ্যো হোমবলিদানাদিভ্যঃ শ্ৰষ্ঠং ভৱতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script33 অপরং সর্ৱ্ৱান্তঃকরণৈঃ সর্ৱ্ৱপ্রাণৈঃ সর্ৱ্ৱচিত্তৈঃ সর্ৱ্ৱশক্তিভিশ্চ ঈশ্ৱরে প্রেমকরণং তথা স্ৱমীপৱাসিনি স্ৱৱৎ প্রেমকরণঞ্চ সর্ৱ্ৱেভ্যো হোমবলিদানাদিভ্যঃ শ্রষ্ঠং ভৱতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script33 အပရံ သရွွာန္တးကရဏဲး သရွွပြာဏဲး သရွွစိတ္တဲး သရွွၑက္တိဘိၑ္စ ဤၑွရေ ပြေမကရဏံ တထာ သွမီပဝါသိနိ သွဝတ် ပြေမကရဏဉ္စ သရွွေဘျော ဟောမဗလိဒါနာဒိဘျး ၑြၐ္ဌံ ဘဝတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script33 aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsini svavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaH zraSThaM bhavati| Ver Capítulo |