Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ত আগত্য তমৱদন্, হে গুৰো ভৱান্ তথ্যভাষী কস্যাপ্যনুৰোধং ন মন্যতে, পক্ষপাতঞ্চ ন কৰোতি, যথাৰ্থত ঈশ্ৱৰীযং মাৰ্গং দৰ্শযতি ৱযমেতৎ প্ৰজানীমঃ, কৈসৰায কৰো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ত আগত্য তমৱদন্, হে গুরো ভৱান্ তথ্যভাষী কস্যাপ্যনুরোধং ন মন্যতে, পক্ষপাতঞ্চ ন করোতি, যথার্থত ঈশ্ৱরীযং মার্গং দর্শযতি ৱযমেতৎ প্রজানীমঃ, কৈসরায করো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တ အာဂတျ တမဝဒန်, ဟေ ဂုရော ဘဝါန် တထျဘာၐီ ကသျာပျနုရောဓံ န မနျတေ, ပက္ၐပါတဉ္စ န ကရောတိ, ယထာရ္ထတ ဤၑွရီယံ မာရ္ဂံ ဒရ္ၑယတိ ဝယမေတတ် ပြဇာနီမး, ကဲသရာယ ကရော ဒေယော န ဝါံ? ဝယံ ဒါသျာမော န ဝါ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?

Ver Capítulo Copiar




मार्क 12:14
36 Referencias Cruzadas  

herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


ata.h kaisarabhuupaaya karo.asmaaka.m daatavyo na vaa? atra bhavataa ki.m budhyate? tad asmaan vadatu|


apara nca te tasya vaakyado.sa.m dharttaa.m katipayaan phiruu"sino herodiiyaa.m"sca lokaan tadantika.m pre.sayaamaasu.h|


kintu sa te.saa.m kapa.ta.m j naatvaa jagaada, kuto maa.m pariik.sadhve? eka.m mudraapaada.m samaaniiya maa.m dar"sayata|


ato heto.h sa aagatyaiva yo"so.h savidha.m gatvaa he guro he guro, ityuktvaa ta.m cucumba|


kaisararaajaaya karosmaabhi rdeyo na vaa?


svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


etasmaad yu.smaaka.m raajakaradaanamapyucita.m yasmaad ye kara.m g.rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma.ni nivi.s.taasti.s.thanti|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


yasmaad aha.m yadi yu.smaan "sokayuktaan karomi tarhi mayaa ya.h "sokayuktiik.rtasta.m vinaa kenaapare.naaha.m har.sayi.sye?


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


ataeva prabho rbhayaanakatva.m vij naaya vaya.m manujaan anunayaama.h ki nce"svarasya gocare saprakaa"saa bhavaama.h, yu.smaaka.m sa.mvedagocare.api saprakaa"saa bhavaama ityaa"sa.msaamahe|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos