Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 apara nca, "sthapataya.h kari.syanti graavaa.na.m yantu tucchaka.m| praadhaanaprastara.h ko.ne sa eva sa.mbhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ, "স্থপতযঃ কৰিষ্যন্তি গ্ৰাৱাণং যন্তু তুচ্ছকং| প্ৰাধানপ্ৰস্তৰঃ কোণে স এৱ সংভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ, "স্থপতযঃ করিষ্যন্তি গ্রাৱাণং যন্তু তুচ্ছকং| প্রাধানপ্রস্তরঃ কোণে স এৱ সংভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ, "သ္ထပတယး ကရိၐျန္တိ ဂြာဝါဏံ ယန္တု တုစ္ဆကံ၊ ပြာဓာနပြသ္တရး ကောဏေ သ ဧဝ သံဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|

Ver Capítulo Copiar




मार्क 12:10
17 Referencias Cruzadas  

sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk.sitaa.h santo yat karmmaakurvvan tat ki.m yu.smaabhi rnaapaa.thi?


sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan,


ta.m papracchu"sca, ime yad vadanti, tat ki.m tva.m "s.r.no.si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata.h| svakiiya.m mahimaana.m tva.m sa.mprakaa"sayasi svaya.m| etadvaakya.m yuuya.m ki.m naapa.thata?


tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?


apara.m m.rtaanaamutthaanamadhi yu.smaan pratiiyamii"svarokti.h,


puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?


anenaasau draak.saak.setrapati.h ki.m kari.syati? sa etya taan k.r.siivalaan sa.mhatya tatk.setram anye.su k.r.siivale.su samarpayi.syati|


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


tadaa sa tebhyo.akathayat daayuud tatsa.m"ngina"sca bhak.syaabhaavaat k.sudhitaa.h santo yat karmma k.rtavantastat ki.m yu.smaabhi rna pa.thitam?


yii"su.h pratyuvaaca daayuud tasya sa"ngina"sca k.sudhaarttaa.h ki.m cakru.h sa katham ii"svarasya mandira.m pravi"sya


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos