Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 11:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kintu yuvaa.m karmmeda.m kuta.h kurutha.h? kathaamimaa.m yadi kopi p.rcchati tarhi prabhoratra prayojanamastiiti kathite sa "siighra.m tamatra pre.sayi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু যুৱাং কৰ্ম্মেদং কুতঃ কুৰুথঃ? কথামিমাং যদি কোপি পৃচ্ছতি তৰ্হি প্ৰভোৰত্ৰ প্ৰযোজনমস্তীতি কথিতে স শীঘ্ৰং তমত্ৰ প্ৰেষযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু যুৱাং কর্ম্মেদং কুতঃ কুরুথঃ? কথামিমাং যদি কোপি পৃচ্ছতি তর্হি প্রভোরত্র প্রযোজনমস্তীতি কথিতে স শীঘ্রং তমত্র প্রেষযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ယုဝါံ ကရ္မ္မေဒံ ကုတး ကုရုထး? ကထာမိမာံ ယဒိ ကောပိ ပၖစ္ဆတိ တရှိ ပြဘောရတြ ပြယောဇနမသ္တီတိ ကထိတေ သ ၑီဃြံ တမတြ ပြေၐယိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadi kOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sa zIghraM tamatra prESayiSyati|

Ver Capítulo Copiar




मार्क 11:3
11 Referencias Cruzadas  

yuvaamamu.m sammukhastha.m graama.m yaata.m, tatra pravi"sya yo nara.m naavahat ta.m garddabha"saavaka.m drak.syathasta.m mocayitvaanayata.m|


tatastau gatvaa dvimaargamelane kasyacid dvaarasya paar"sve ta.m garddabha"saavaka.m praapya mocayata.h,


tata.h sa pari.sk.rtaa.m susajjitaa.m b.rhatiica nca yaa.m "saalaa.m dar"sayi.syati tasyaamasmadartha.m bhojyadravyaa.nyaasaadayata.m|


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


sa eva sarvvebhyo jiivana.m praa.naan sarvvasaamagrii"sca pradadaati; ataeva sa kasyaa"scit saamagyraa abhaavaheto rmanu.syaa.naa.m hastai.h sevito bhavatiiti na|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos