Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 kintu yu.smaaka.m madhye na tathaa bhavi.syati, yu.smaaka.m madhye ya.h praadhaanya.m vaa nchati sa yu.smaaka.m sevako bhavi.syati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

43 किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱিষ্যতি, যুষ্মাকং মধ্যে যঃ প্ৰাধান্যং ৱাঞ্ছতি স যুষ্মাকং সেৱকো ভৱিষ্যতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱিষ্যতি, যুষ্মাকং মধ্যে যঃ প্রাধান্যং ৱাঞ্ছতি স যুষ্মাকং সেৱকো ভৱিষ্যতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကိန္တု ယုၐ္မာကံ မဓျေ န တထာ ဘဝိၐျတိ, ယုၐ္မာကံ မဓျေ ယး ပြာဓာနျံ ဝါဉ္ဆတိ သ ယုၐ္မာကံ သေဝကော ဘဝိၐျတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,

Ver Capítulo Copiar




मार्क 10:43
15 Referencias Cruzadas  

kintu yii"sustaan samaahuuya babhaa.se, anyade"siiyaanaa.m raajatva.m ye kurvvanti te te.saameva prabhutva.m kurvvanti, tathaa ye mahaalokaaste te.saam adhipatitva.m kurvvantiiti yuuya.m jaaniitha|


yu.smaaka.m yo mahaan bhavitumicchati sa sarvve.saa.m ki"nkaro bhavi.syati|


tata.h sa upavi"sya dvaada"sa"si.syaan aahuuya babhaa.se ya.h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau.na.h sarvve.saa.m sevaka"sca bhavatu|


ya.h ka"scit svamunnamayati sa namayi.syate, kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


kintu yu.smaaka.m tathaa na bhavi.syati, yo yu.smaaka.m "sre.s.tho bhavi.syati sa kani.s.thavad bhavatu, ya"sca mukhyo bhavi.syati sa sevakavadbhavatu|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos