Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 kintu yii"sustaan samaahuuya babhaa.se, anyade"siiyaanaa.m raajatva.m ye kurvvanti te te.saameva prabhutva.m kurvvanti, tathaa ye mahaalokaaste te.saam adhipatitva.m kurvvantiiti yuuya.m jaaniitha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 কিন্তু যীশুস্তান্ সমাহূয বভাষে, অন্যদেশীযানাং ৰাজৎৱং যে কুৰ্ৱ্ৱন্তি তে তেষামেৱ প্ৰভুৎৱং কুৰ্ৱ্ৱন্তি, তথা যে মহালোকাস্তে তেষাম্ অধিপতিৎৱং কুৰ্ৱ্ৱন্তীতি যূযং জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 কিন্তু যীশুস্তান্ সমাহূয বভাষে, অন্যদেশীযানাং রাজৎৱং যে কুর্ৱ্ৱন্তি তে তেষামেৱ প্রভুৎৱং কুর্ৱ্ৱন্তি, তথা যে মহালোকাস্তে তেষাম্ অধিপতিৎৱং কুর্ৱ্ৱন্তীতি যূযং জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ကိန္တု ယီၑုသ္တာန် သမာဟူယ ဗဘာၐေ, အနျဒေၑီယာနာံ ရာဇတွံ ယေ ကုရွွန္တိ တေ တေၐာမေဝ ပြဘုတွံ ကုရွွန္တိ, တထာ ယေ မဟာလောကာသ္တေ တေၐာမ် အဓိပတိတွံ ကုရွွန္တီတိ ယူယံ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 kintu yIzustAn samAhUya babhASE, anyadEzIyAnAM rAjatvaM yE kurvvanti tE tESAmEva prabhutvaM kurvvanti, tathA yE mahAlOkAstE tESAm adhipatitvaM kurvvantIti yUyaM jAnItha|

Ver Capítulo Copiar




मार्क 10:42
5 Referencias Cruzadas  

kintu yii"su.h svasamiipa.m taanaahuuya jagaada, anyade"siiyalokaanaa.m narapatayastaan adhikurvvanti, ye tu mahaantaste taan "saasati, iti yuuya.m jaaniitha|


athaanyada"sa"si.syaa imaa.m kathaa.m "srutvaa yaakuubyohanbhyaa.m cukupu.h|


kintu yu.smaaka.m madhye na tathaa bhavi.syati, yu.smaaka.m madhye ya.h praadhaanya.m vaa nchati sa yu.smaaka.m sevako bhavi.syati,


asmaat kaara.naat sovadat, anyade"siiyaanaa.m raajaana.h prajaanaamupari prabhutva.m kurvvanti daaru.na"saasana.m k.rtvaapi te bhuupatitvena vikhyaataa bhavanti ca|


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos