Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 kintu yii"su.h pratyuvaaca yuvaamaj naatveda.m praarthayethe, yena ka.msenaaha.m paasyaami tena yuvaabhyaa.m ki.m paatu.m "sak.syate? yasmin majjanenaaha.m majji.sye tanmajjane majjayitu.m ki.m yuvaabhyaa.m "sak.syate? tau pratyuucatu.h "sak.syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

38 किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 কিন্তু যীশুঃ প্ৰত্যুৱাচ যুৱামজ্ঞাৎৱেদং প্ৰাৰ্থযেথে, যেন কংসেনাহং পাস্যামি তেন যুৱাভ্যাং কিং পাতুং শক্ষ্যতে? যস্মিন্ মজ্জনেনাহং মজ্জিষ্যে তন্মজ্জনে মজ্জযিতুং কিং যুৱাভ্যাং শক্ষ্যতে? তৌ প্ৰত্যূচতুঃ শক্ষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 কিন্তু যীশুঃ প্রত্যুৱাচ যুৱামজ্ঞাৎৱেদং প্রার্থযেথে, যেন কংসেনাহং পাস্যামি তেন যুৱাভ্যাং কিং পাতুং শক্ষ্যতে? যস্মিন্ মজ্জনেনাহং মজ্জিষ্যে তন্মজ্জনে মজ্জযিতুং কিং যুৱাভ্যাং শক্ষ্যতে? তৌ প্রত্যূচতুঃ শক্ষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ကိန္တု ယီၑုး ပြတျုဝါစ ယုဝါမဇ္ဉာတွေဒံ ပြာရ္ထယေထေ, ယေန ကံသေနာဟံ ပါသျာမိ တေန ယုဝါဘျာံ ကိံ ပါတုံ ၑက္ၐျတေ? ယသ္မိန် မဇ္ဇနေနာဟံ မဇ္ဇိၐျေ တန္မဇ္ဇနေ မဇ္ဇယိတုံ ကိံ ယုဝါဘျာံ ၑက္ၐျတေ? တော် ပြတျူစတုး ၑက္ၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kintu yIzuH pratyuvAca yuvAmajnjAtvEdaM prArthayEthE, yEna kaMsEnAhaM pAsyAmi tEna yuvAbhyAM kiM pAtuM zakSyatE? yasmin majjanEnAhaM majjiSyE tanmajjanE majjayituM kiM yuvAbhyAM zakSyatE? tau pratyUcatuH zakSyatE|

Ver Capítulo Copiar




मार्क 10:38
14 Referencias Cruzadas  

tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


sviiya.m sviiya.m duritam a"ngiik.rtya tasyaa.m yarddani tena majjitaa babhuuvu.h|


aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


he pita ryadi bhavaan sammanyate tarhi ka.msamena.m mamaantikaad duuraya kintu madicchaanuruupa.m na tvadicchaanuruupa.m bhavatu|


tato yii"su.h pitaram avadat, kha"nga.m ko.se sthaapaya mama pitaa mahya.m paatu.m ya.m ka.msam adadaat tenaaha.m ki.m na paasyaami?


tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos