मार्क 10:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script37 tadaa tau procatu.h, aavayoreka.m dak.si.napaar"sve vaamapaar"sve caika.m tavai"svaryyapade samupave.s.tum aaj naapaya| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari37 तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script37 তদা তৌ প্ৰোচতুঃ, আৱযোৰেকং দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে চৈকং তৱৈশ্ৱৰ্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script37 তদা তৌ প্রোচতুঃ, আৱযোরেকং দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে চৈকং তৱৈশ্ৱর্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script37 တဒါ တော် ပြောစတုး, အာဝယောရေကံ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စဲကံ တဝဲၑွရျျပဒေ သမုပဝေၐ္ဋုမ် အာဇ္ဉာပယ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script37 tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya| Ver Capítulo |