Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tadaa yii"susta.m vilokya snehena babhaa.se, tavaikasyaabhaava aaste; tva.m gatvaa sarvvasva.m vikriiya daridrebhyo vi"sraa.naya, tata.h svarge dhana.m praapsyasi; tata.h param etya kru"sa.m vahan madanuvarttii bhava|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা যীশুস্তং ৱিলোক্য স্নেহেন বভাষে, তৱৈকস্যাভাৱ আস্তে; ৎৱং গৎৱা সৰ্ৱ্ৱস্ৱং ৱিক্ৰীয দৰিদ্ৰেভ্যো ৱিশ্ৰাণয, ততঃ স্ৱৰ্গে ধনং প্ৰাপ্স্যসি; ততঃ পৰম্ এত্য ক্ৰুশং ৱহন্ মদনুৱৰ্ত্তী ভৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা যীশুস্তং ৱিলোক্য স্নেহেন বভাষে, তৱৈকস্যাভাৱ আস্তে; ৎৱং গৎৱা সর্ৱ্ৱস্ৱং ৱিক্রীয দরিদ্রেভ্যো ৱিশ্রাণয, ততঃ স্ৱর্গে ধনং প্রাপ্স্যসি; ততঃ পরম্ এত্য ক্রুশং ৱহন্ মদনুৱর্ত্তী ভৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ယီၑုသ္တံ ဝိလောကျ သ္နေဟေန ဗဘာၐေ, တဝဲကသျာဘာဝ အာသ္တေ; တွံ ဂတွာ သရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိၑြာဏယ, တတး သွရ္ဂေ ဓနံ ပြာပ္သျသိ; တတး ပရမ် ဧတျ ကြုၑံ ဝဟန် မဒနုဝရ္တ္တီ ဘဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|

Ver Capítulo Copiar




मार्क 10:21
29 Referencias Cruzadas  

anantara.m yii"su.h sviiya"si.syaan uktavaan ya.h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva.m daamyatu, tathaa svakru"sa.m g.rhlan matpa"scaadaayaatu|


tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


kintu tasya bahusampadvidyamaanatvaat sa imaa.m kathaamaakar.nya vi.sa.no du.hkhita"sca san jagaama|


atha sa lokaan "si.syaa.m"scaahuuya jagaada ya.h ka"scin maamanugantum icchati sa aatmaana.m daamyatu, svakru"sa.m g.rhiitvaa matpa"scaad aayaatu|


kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama.m bhaaga.m kopi harttu.m na "saknoti saeva mariyamaa v.rta.h|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


pa"scaat tatpuraantikametya tadavalokya saa"srupaata.m jagaada,


apara.m sa sarvvaanuvaaca, ka"scid yadi mama pa"scaad gantu.m vaa nchati tarhi sa sva.m daamyatu, dine dine kru"sa.m g.rhiitvaa ca mama pa"scaadaagacchatu|


ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


phalato g.rhaa.ni dravyaa.ni ca sarvvaa.ni vikriiya sarvve.saa.m svasvaprayojanaanusaare.na vibhajya sarvvebhyo.adadan|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


yato ya.h ka"scit k.rtsnaa.m vyavasthaa.m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve.saam aparaadhii bhavati|


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


ki nca tava viruddha.m mayaitat vaktavya.m yat tava prathama.m prema tvayaa vyahiiyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos