Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 parastrii.m naabhigaccha; nara.m maa ghaataya; steya.m maa kuru; m.r.saasaak.sya.m maa dehi; hi.msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পৰস্ত্ৰীং নাভিগচ্ছ; নৰং মা ঘাতয; স্তেযং মা কুৰু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুৰু; পিতৰৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পরস্ত্রীং নাভিগচ্ছ; নরং মা ঘাতয; স্তেযং মা কুরু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুরু; পিতরৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပရသ္တြီံ နာဘိဂစ္ဆ; နရံ မာ ဃာတယ; သ္တေယံ မာ ကုရု; မၖၐာသာက္ၐျံ မာ ဒေဟိ; ဟိံသာဉ္စ မာ ကုရု; ပိတရော် သမ္မနျသွ; နိဒေၑာ ဧတေ တွယာ ဇ္ဉာတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH|

Ver Capítulo Copiar




मार्क 10:19
16 Referencias Cruzadas  

tadaa yii"suruvaaca, maa.m parama.m kuto vadasi? vine"svara.m kopi paramo na bhavati|


paradaaraan maa gaccha, nara.m maa jahi, maa coraya, mithyaasaak.sya.m maa dehi, maatara.m pitara nca sa.mmanyasva, etaa yaa aaj naa.h santi taastva.m jaanaasi|


vastuta.h paradaaraan maa gaccha, narahatyaa.m maa kaar.sii.h, cairyya.m maa kaar.sii.h, mithyaasaak.sya.m maa dehi, lobha.m maa kaar.sii.h, etaa.h sarvvaa aaj naa etaabhyo bhinnaa yaa kaacid aaj naasti saapi svasamiipavaasini svavat prema kurvvityanena vacanena veditaa|


ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


he vyavasthaadhiinataakaa"nk.si.na.h yuuya.m ki.m vyavasthaayaa vacana.m na g.rhliitha?


yasmaat tva.m samiipavaasini svavat prema kuryyaa ityekaaj naa k.rtsnaayaa vyavasthaayaa.h saarasa.mgraha.h|


etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|


yato hetostva.m paradaaraan maa gaccheti ya.h kathitavaan sa eva narahatyaa.m maa kuryyaa ityapi kathitavaan tasmaat tva.m paradaaraan na gatvaa yadi narahatyaa.m karo.si tarhi vyavasthaala"nghii bhavasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos