Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 10:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yii"sustad d.r.s.tvaa krudhyan jagaada, mannika.tam aagantu.m "si"suun maa vaarayata, yata etaad.r"saa ii"svararaajyaadhikaari.na.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যীশুস্তদ্ দৃষ্ট্ৱা ক্ৰুধ্যন্ জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ মা ৱাৰযত, যত এতাদৃশা ঈশ্ৱৰৰাজ্যাধিকাৰিণঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যীশুস্তদ্ দৃষ্ট্ৱা ক্রুধ্যন্ জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ মা ৱারযত, যত এতাদৃশা ঈশ্ৱররাজ্যাধিকারিণঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယီၑုသ္တဒ် ဒၖၐ္ဋွာ ကြုဓျန် ဇဂါဒ, မန္နိကဋမ် အာဂန္တုံ ၑိၑူန် မာ ဝါရယတ, ယတ ဧတာဒၖၑာ ဤၑွရရာဇျာဓိကာရိဏး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUn mA vArayata, yata EtAdRzA IzvararAjyAdhikAriNaH|

Ver Capítulo Copiar




मार्क 10:14
36 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


ya.h ka"scid etasya k.sudrabaalakasya samamaatmaana.m namriikaroti, saeva svargaraajaye "sre.s.tha.h|


kintu yii"suruvaaca, "si"savo madantikam aagacchantu, taan maa vaarayata, etaad.r"saa.m "si"suunaameva svargaraajya.m|


dharmmakaara.naat taa.ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te.saamadhikaro vidyate|


abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


kintu sa mukha.m paraavartya "si.syaga.na.m niriik.sya pitara.m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu.syakaaryya.m tubhya.m rocatataraa.m|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


yuuyamapi te.saa.m bhavi.syadvaadinaa.m santaanaa.h, "tava va.m"sodbhavapu.msaa sarvvade"siiyaa lokaa aa"si.sa.m praaptaa bhavi.syanti", ibraahiime kathaametaa.m kathayitvaa ii"svarosmaaka.m puurvvapuru.sai.h saarddha.m ya.m niyama.m sthiriik.rtavaan tasya niyamasyaadhikaari.nopi yuuya.m bhavatha|


apara.m prathamajaata.m phala.m yadi pavitra.m bhavati tarhi sarvvameva phala.m pavitra.m bhavi.syati; tathaa muula.m yadi pavitra.m bhavati tarhi "saakhaa api tathaiva bhavi.syanti|


susa.mvaadaat te yu.smaaka.m vipak.saa abhavan kintvabhirucitatvaat te pit.rlokaanaa.m k.rte priyapaatraa.ni bhavanti|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


yato.avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta.h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu.smaakamapatyaanya"suciinyabhavi.syan kintvadhunaa taani pavitraa.ni santi|


apara.m krodhe jaate paapa.m maa kurudhvam, a"saante yu.smaaka.m ro.sesuuryyo.asta.m na gacchatu|


tava ta.m ni.skapa.ta.m vi"svaasa.m manasi kurvvan tavaa"srupaata.m smaran yathaanandena praphallo bhaveya.m tadartha.m tava dar"sanam aakaa"nk.se|


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|


te.saa.m vadane.su caan.rta.m kimapi na vidyate yataste nirddo.saa ii"svarasi.mhaasanasyaantike ti.s.thanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos