Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:56 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

56 manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

56 मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মনুজসুতো মনুজানাং প্ৰাণান্ নাশযিতুং নাগচ্ছৎ, কিন্তু ৰক্ষিতুম্ আগচ্ছৎ| পশ্চাদ্ ইতৰগ্ৰামং তে যযুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মনুজসুতো মনুজানাং প্রাণান্ নাশযিতুং নাগচ্ছৎ, কিন্তু রক্ষিতুম্ আগচ্ছৎ| পশ্চাদ্ ইতরগ্রামং তে যযুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မနုဇသုတော မနုဇာနာံ ပြာဏာန် နာၑယိတုံ နာဂစ္ဆတ်, ကိန္တု ရက္ၐိတုမ် အာဂစ္ဆတ်၊ ပၑ္စာဒ် ဣတရဂြာမံ တေ ယယုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 manujasutO manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|

Ver Capítulo Copiar




लूका 9:56
16 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti.m sp.r.s.tvaa svasya.m cakaara|


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


kintu sa mukha.m paraavartya taan tarjayitvaa gaditavaan yu.smaaka.m manobhaava.h ka.h, iti yuuya.m na jaaniitha|


tadanantara.m pathi gamanakaale jana ekasta.m babhaa.se, he prabho bhavaan yatra yaati bhavataa sahaahamapi tatra yaasyaami|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


mama kathaa.m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha.m do.si.na.m na karomi, yato heto rjagato janaanaa.m do.saan ni"scitaan karttu.m naagatya taan paricaatum aagatosmi|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa.m paraajayata|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos