Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 kintu te taa.m kathaa.m na bubudhire, spa.s.tatvaabhaavaat tasyaa abhipraayaste.saa.m bodhagamyo na babhuuva; tasyaa aa"saya.h ka ityapi te bhayaat pra.s.tu.m na "seku.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু তে তাং কথাং ন বুবুধিৰে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্ৰাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্ৰষ্টুং ন শেকুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু তে তাং কথাং ন বুবুধিরে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্রাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্রষ্টুং ন শেকুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု တေ တာံ ကထာံ န ဗုဗုဓိရေ, သ္ပၐ္ဋတွာဘာဝါတ် တသျာ အဘိပြာယသ္တေၐာံ ဗောဓဂမျော န ဗဘူဝ; တသျာ အာၑယး က ဣတျပိ တေ ဘယာတ် ပြၐ္ဋုံ န ၑေကုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|

Ver Capítulo Copiar




लूका 9:45
15 Referencias Cruzadas  

tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


apara.m te.saa.m gaaliilprade"se bhrama.nakaale yii"sunaa te gaditaa.h, manujasuto janaanaa.m kare.su samarpayi.syate tai rhani.syate ca,


tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya.m sve.su gopaayaa ncakrire|


kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


etasyaa.h kathaayaa abhipraaya.m ki ncidapi te boddhu.m na "seku.h te.saa.m nika.te.aspa.s.tatavaat tasyaitaasaa.m kathaanaam aa"saya.m te j naatu.m na "seku"sca|


kintu tau tasyaitadvaakyasya taatparyya.m boddhu.m naa"saknutaa.m|


tadanantara.m te.saa.m madhye ka.h "sre.s.tha.h kathaametaa.m g.rhiitvaa te mitho vivaada.m cakru.h|


asyaa.h gha.tanaayaastaatparyya.m "si.syaa.h prathama.m naabudhyanta, kintu yii"sau mahimaana.m praapte sati vaakyamida.m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm.rtavanta.h|


tadaa lokaa akathayan sobhi.sikta.h sarvvadaa ti.s.thatiiti vyavasthaagranthe "srutam asmaabhi.h, tarhi manu.syaputra.h protthaapito bhavi.syatiiti vaakya.m katha.m vadasi? manu.syaputroya.m ka.h?


tadaa thomaa avadat, he prabho bhavaan kutra yaati tadvaya.m na jaaniima.h, tarhi katha.m panthaana.m j naatu.m "saknuma.h?


tadaa "si.syaa.h paraspara.m pra.s.tum aarambhanta, kimasmai kopi kimapi bhak.syamaaniiya dattavaan?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos